admin

admin

KANKADHAARA STOTRA

aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantībhṛṅgāṅga neva mukulā bharaṇaṃ tamālam |aṅgī kṛtākhila vibhūti rapāṅga līlāmāṅgaḻya dā’stu mama maṅgaḻa devatāyāḥ ǁ1ǁmugdhā muhur vidadhatī vadane murāreḥprematrapā praṇi hitāni gatāgatāni |mālā dṛśor madhu karīva mahotpale yāsā me śriyaṃ diśatu sāgara saṃbhavāyāḥ ǁ2ǁāmīli tākṣa madhigamya…

HANUMAN CHALISA

॥ Doha ॥Shri Guru Charan Saroj RajNij manu mukuru sudhaari।Barnau Raghubar Bimal JasuJo Daayaku Phal Chaari॥Buddhiheen Tanu Jaanike,Sumirau Pavan-Kumaar।Bal Buddhi Bidya Dehu Mohi,Harahu Kales Bikaar॥॥ Chaupai ॥Jai Hanuman Gyaan Gun Sagar।Jai Kapis tihun Lok Ujaagar॥Ram Doot Atulit Bal Dhaama।Anjani-Putra Pavansut…

Shiva Tandava Stotram

(ಶಿವ ತಾಂಡವ ಸ್ತ ೋತ್ರಂ)ಜಟಾಟವೀ ಗಲಜ್ಜಲಪ್ರವಾಹಪಾವಿತಸ್ಥಲೇಗಲೇ ವಲಂಬ್ಯ ಲಂಬಿತಾಂ ಭುಜಂಗತುಂಗಮಾಲಿಕಾಮ್ ।ಡಮಡ್ಡಮಡ್ಡಮಡ್ಡಮನ್ನಿನಾದವಡ್ಡಮರ್ವ ಯಂಚಕಾರ ಚಂಡತಾಂಡವಂ ತನೋ ತು ನಃ ಶಿವಃ ಶಿವಮ್ ॥ 1 ॥ ಜಟಾಕಟಾಹಸಂಭ್ರಮಭ್ರಮನ್ನಿಲಿಂಪನಿರ್ಝ ರೀ –-ವಿಲೋ ಲವೀ ಚಿವಲ್ಲರೀ ವಿರಾಜಮಾನಮೂರ್ಧ ನಿ ।ಧಗದ್ಧಗದ್ಧಗಜ್ಜ್ವಲಲ್ಲಲಾಟಪಟ್ಟಪಾವಕೇಕಿಶೋ ರಚಂದ್ರಶೇ ಖರೇ ರತಿಃ ಪ್ರತಿಕ್ಷಣಂ ಮಮ ॥ 2 ॥ ಧರಾಧರೇ ಂದ್ರನಂದಿನೀ ವಿಲಾಸಬಂಧುಬಂಧುರಸ್ಫುರದ್ದಿಗಂತಸಂತತಿಪ್ರಮೋ ದಮಾನಮಾನಸೇ ।ಕೃಪಾಕಟಾಕ್ಷಧೋ…

Rama Raksha Stotra

The word Rama comes from the words Ramaneeyate or Ramyate which means the name that gives us inner Happiness. Rama Raksha Stotra is chanted for overall protection from negativities in our lives. It was composed by Rishi Budha Koushika, where…