KANKADHAARA STOTRA

aṅgaṃ hareḥ pulaka bhūṣaṇa māśrayantī
bhṛṅgāṅga neva mukulā bharaṇaṃ tamālam |
aṅgī kṛtākhila vibhūti rapāṅga līlā
māṅgaḻya dā’stu mama maṅgaḻa devatāyāḥ ǁ1ǁ
mugdhā muhur vidadhatī vadane murāreḥ
prematrapā praṇi hitāni gatāgatāni |
mālā dṛśor madhu karīva mahotpale yā
sā me śriyaṃ diśatu sāgara saṃbhavāyāḥ ǁ2ǁ
āmīli tākṣa madhigamya mudā mukundaṃ
ānanda kanda manimeṣa manaṅga tantram |
ākekara sthita kanīnika pakṣma netraṃ
bhūtyai bhaven mama bhujaṅga śayāṅga nāyāḥ ǁ3ǁ
bāhvantare madhujitaḥ śrita kaustubhe yā
hārāvaḻīva hari nīḻamayī vibhāti |
kāmapradā bhagavato’pi kaṭākṣa mālā
kalyāṇa māvahatu me kamalā layāyāḥ ǁ4ǁ
kālāmbu dāḻi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taḍidaṅga neva |
mātus samasta jagatāṃ mahanīya mūrtiḥ
bhadrāṇi me diśatu bhārgava nandanāyāḥ ǁ5ǁ
prāptaṃ padaṃ prathamataḥ khalu yat prabhāvāt
māṅgaḻya bhāji madhu māthini manmathena |
mayyā patet tadiha manthara mīkṣaṇārdhaṃ
mandālasañca makarālaya kanyakāyāḥ ǁ6ǁ
viśvāmarendra pada vibhrama dānadakṣaṃ
ānanda hetu radhikaṃ mura vidviṣo’pi |
īṣanniṣī datu mayi kṣaṇa mīkṣaṇārdham
indī varodara sahodara mindirāyāḥ ǁ7ǁ
iṣṭā viśiṣṭa matayo’pi yayā dayārdra
dṛṣṭyā triviṣṭa papadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīpti riṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarāyāḥ ǁ8ǁ
dadyāddayā nupavano draviṇāmbu dhārāṃ
asminn akiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarma gharma mapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbu vāhaḥ ǁ9ǁ
gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśi śekhara vallabheti |
sṛṣṭi sthiti praḻaya keḻiṣu saṃsthitāyai
tasyai namas tribhuvanaika guro staruṇyai ǁ10ǁ
śrutyai namo’stu śubha karma phala prasūtyai
ratyai namo’stu ramaṇīya guṇārṇa vāyai |
śaktyai namo’stu śatapatra niketanāyai
puṣṭyai namo’stu puruṣottama vallabhāyai ǁ11ǁ
namo’stu nāḻīka nibhānanāyai
namo’stu dugdho dadhi janmabhūmyai |
namo’stu somāmṛta sodarāyai
namo’stu nārāyaṇa vallabhāyai ǁ12ǁ
namo’stu hemāmbuja pīṭhikāyai
namo’stu bhūmaṇḍala nāyikāyai |
namo’stu devādi dayāparāyai
namo’stu śārṅgā yudha vallabhāyai ǁ13ǁ
namo’stu devyai bhṛgu nandanāyai
namo’stu viṣṇoru rasi sthitāyai |
namo’stu lakṣmyai kamalālayāyai
namo’stu dāmodara vallabhāyai ǁ14ǁ
namo’stu kāntyai kamalekṣaṇāyai
namo’stu bhūtyai bhuvana prasūtyai |
namo’stu devādibhi rarcitāyai
namo’stu nandātmaja vallabhāyai ǁ15ǁ
sampatkarāṇi sakalendriya nandanāni
sāmrājya dāna vibhavāni saroruhākṣi |
tvadvanda nāni duritā haraṇodya tāni
māmeva mātara niśaṃ kalayantu mānye ǁ16ǁ
yat kaṭākṣa samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murāri hṛdayeśvarīṃ bhaje ǁ17ǁ
sarasija nilaye saroja haste
dhavaḻa tamāṃ śuka gandha mālya śobhe |
bhagavati hari vallabhe manojñe
tribhuvana bhūtikari prasīda mahyam ǁ18ǁ
dig hastibhiḥ kanaka kuṃbha mukhā vasṛṣṭa
svarvāhinī vimala cāru jalā plutāṅgīm |
prātar namāmi jagatāṃ jananī maśeṣa
lokādi nātha gṛhiṇīm amṛtābdhi putrīm ǁ19ǁ
kamale kamalākṣa vallabhe tvaṃ
karuṇā pūra taraṅgitaira pāṅgaiḥ |
avalokaya mām akiñcanānāṃ
prathamaṃ pātrama kṛtrimaṃ dayāyāḥ ǁ20ǁ
stuvanti ye stuti bhiramī bhiranvahaṃ
trayīmayīṃ tribhuvana mātaraṃ ramām |
guṇādhikā gurutara bhāgya bhāgino
bhavanti te bhuvi budha bhāvi tāśayāḥ ǁ21ǁ
ǁ iti śrīmad śaṅkarācārya kṛta
śrī kanakadhārā stotraṃ saṃpūrṇam ǁ

Leave a Reply

Your email address will not be published. Required fields are marked *